Declension table of ?kātīya

Deva

MasculineSingularDualPlural
Nominativekātīyaḥ kātīyau kātīyāḥ
Vocativekātīya kātīyau kātīyāḥ
Accusativekātīyam kātīyau kātīyān
Instrumentalkātīyena kātīyābhyām kātīyaiḥ kātīyebhiḥ
Dativekātīyāya kātīyābhyām kātīyebhyaḥ
Ablativekātīyāt kātīyābhyām kātīyebhyaḥ
Genitivekātīyasya kātīyayoḥ kātīyānām
Locativekātīye kātīyayoḥ kātīyeṣu

Compound kātīya -

Adverb -kātīyam -kātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria