Declension table of ?kāthika

Deva

MasculineSingularDualPlural
Nominativekāthikaḥ kāthikau kāthikāḥ
Vocativekāthika kāthikau kāthikāḥ
Accusativekāthikam kāthikau kāthikān
Instrumentalkāthikena kāthikābhyām kāthikaiḥ kāthikebhiḥ
Dativekāthikāya kāthikābhyām kāthikebhyaḥ
Ablativekāthikāt kāthikābhyām kāthikebhyaḥ
Genitivekāthikasya kāthikayoḥ kāthikānām
Locativekāthike kāthikayoḥ kāthikeṣu

Compound kāthika -

Adverb -kāthikam -kāthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria