Declension table of ?kāthañcitkī

Deva

FeminineSingularDualPlural
Nominativekāthañcitkī kāthañcitkyau kāthañcitkyaḥ
Vocativekāthañcitki kāthañcitkyau kāthañcitkyaḥ
Accusativekāthañcitkīm kāthañcitkyau kāthañcitkīḥ
Instrumentalkāthañcitkyā kāthañcitkībhyām kāthañcitkībhiḥ
Dativekāthañcitkyai kāthañcitkībhyām kāthañcitkībhyaḥ
Ablativekāthañcitkyāḥ kāthañcitkībhyām kāthañcitkībhyaḥ
Genitivekāthañcitkyāḥ kāthañcitkyoḥ kāthañcitkīnām
Locativekāthañcitkyām kāthañcitkyoḥ kāthañcitkīṣu

Compound kāthañcitki - kāthañcitkī -

Adverb -kāthañcitki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria