Declension table of ?kāthañcitka

Deva

MasculineSingularDualPlural
Nominativekāthañcitkaḥ kāthañcitkau kāthañcitkāḥ
Vocativekāthañcitka kāthañcitkau kāthañcitkāḥ
Accusativekāthañcitkam kāthañcitkau kāthañcitkān
Instrumentalkāthañcitkena kāthañcitkābhyām kāthañcitkaiḥ kāthañcitkebhiḥ
Dativekāthañcitkāya kāthañcitkābhyām kāthañcitkebhyaḥ
Ablativekāthañcitkāt kāthañcitkābhyām kāthañcitkebhyaḥ
Genitivekāthañcitkasya kāthañcitkayoḥ kāthañcitkānām
Locativekāthañcitke kāthañcitkayoḥ kāthañcitkeṣu

Compound kāthañcitka -

Adverb -kāthañcitkam -kāthañcitkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria