Declension table of kātaratva

Deva

NeuterSingularDualPlural
Nominativekātaratvam kātaratve kātaratvāni
Vocativekātaratva kātaratve kātaratvāni
Accusativekātaratvam kātaratve kātaratvāni
Instrumentalkātaratvena kātaratvābhyām kātaratvaiḥ
Dativekātaratvāya kātaratvābhyām kātaratvebhyaḥ
Ablativekātaratvāt kātaratvābhyām kātaratvebhyaḥ
Genitivekātaratvasya kātaratvayoḥ kātaratvānām
Locativekātaratve kātaratvayoḥ kātaratveṣu

Compound kātaratva -

Adverb -kātaratvam -kātaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria