Declension table of ?kātarākṣī

Deva

FeminineSingularDualPlural
Nominativekātarākṣī kātarākṣyau kātarākṣyaḥ
Vocativekātarākṣi kātarākṣyau kātarākṣyaḥ
Accusativekātarākṣīm kātarākṣyau kātarākṣīḥ
Instrumentalkātarākṣyā kātarākṣībhyām kātarākṣībhiḥ
Dativekātarākṣyai kātarākṣībhyām kātarākṣībhyaḥ
Ablativekātarākṣyāḥ kātarākṣībhyām kātarākṣībhyaḥ
Genitivekātarākṣyāḥ kātarākṣyoḥ kātarākṣīṇām
Locativekātarākṣyām kātarākṣyoḥ kātarākṣīṣu

Compound kātarākṣi - kātarākṣī -

Adverb -kātarākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria