Declension table of ?kātalāyana

Deva

MasculineSingularDualPlural
Nominativekātalāyanaḥ kātalāyanau kātalāyanāḥ
Vocativekātalāyana kātalāyanau kātalāyanāḥ
Accusativekātalāyanam kātalāyanau kātalāyanān
Instrumentalkātalāyanena kātalāyanābhyām kātalāyanaiḥ kātalāyanebhiḥ
Dativekātalāyanāya kātalāyanābhyām kātalāyanebhyaḥ
Ablativekātalāyanāt kātalāyanābhyām kātalāyanebhyaḥ
Genitivekātalāyanasya kātalāyanayoḥ kātalāyanānām
Locativekātalāyane kātalāyanayoḥ kātalāyaneṣu

Compound kātalāyana -

Adverb -kātalāyanam -kātalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria