Declension table of ?kātṛṇa

Deva

NeuterSingularDualPlural
Nominativekātṛṇam kātṛṇe kātṛṇāni
Vocativekātṛṇa kātṛṇe kātṛṇāni
Accusativekātṛṇam kātṛṇe kātṛṇāni
Instrumentalkātṛṇena kātṛṇābhyām kātṛṇaiḥ
Dativekātṛṇāya kātṛṇābhyām kātṛṇebhyaḥ
Ablativekātṛṇāt kātṛṇābhyām kātṛṇebhyaḥ
Genitivekātṛṇasya kātṛṇayoḥ kātṛṇānām
Locativekātṛṇe kātṛṇayoḥ kātṛṇeṣu

Compound kātṛṇa -

Adverb -kātṛṇam -kātṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria