Declension table of ?kāsūtarī

Deva

FeminineSingularDualPlural
Nominativekāsūtarī kāsūtaryau kāsūtaryaḥ
Vocativekāsūtari kāsūtaryau kāsūtaryaḥ
Accusativekāsūtarīm kāsūtaryau kāsūtarīḥ
Instrumentalkāsūtaryā kāsūtarībhyām kāsūtarībhiḥ
Dativekāsūtaryai kāsūtarībhyām kāsūtarībhyaḥ
Ablativekāsūtaryāḥ kāsūtarībhyām kāsūtarībhyaḥ
Genitivekāsūtaryāḥ kāsūtaryoḥ kāsūtarīṇām
Locativekāsūtaryām kāsūtaryoḥ kāsūtarīṣu

Compound kāsūtari - kāsūtarī -

Adverb -kāsūtari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria