Declension table of ?kāsū

Deva

FeminineSingularDualPlural
Nominativekāsūḥ kāsuvau kāsuvaḥ
Vocativekāsūḥ kāsu kāsuvau kāsuvaḥ
Accusativekāsuvam kāsuvau kāsuvaḥ
Instrumentalkāsuvā kāsūbhyām kāsūbhiḥ
Dativekāsuvai kāsuve kāsūbhyām kāsūbhyaḥ
Ablativekāsuvāḥ kāsuvaḥ kāsūbhyām kāsūbhyaḥ
Genitivekāsuvāḥ kāsuvaḥ kāsuvoḥ kāsūnām kāsuvām
Locativekāsuvi kāsuvām kāsuvoḥ kāsūṣu

Compound kāsū -

Adverb -kāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria