Declension table of ?kāsanāśinī

Deva

FeminineSingularDualPlural
Nominativekāsanāśinī kāsanāśinyau kāsanāśinyaḥ
Vocativekāsanāśini kāsanāśinyau kāsanāśinyaḥ
Accusativekāsanāśinīm kāsanāśinyau kāsanāśinīḥ
Instrumentalkāsanāśinyā kāsanāśinībhyām kāsanāśinībhiḥ
Dativekāsanāśinyai kāsanāśinībhyām kāsanāśinībhyaḥ
Ablativekāsanāśinyāḥ kāsanāśinībhyām kāsanāśinībhyaḥ
Genitivekāsanāśinyāḥ kāsanāśinyoḥ kāsanāśinīnām
Locativekāsanāśinyām kāsanāśinyoḥ kāsanāśinīṣu

Compound kāsanāśini - kāsanāśinī -

Adverb -kāsanāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria