Declension table of ?kāsamardana

Deva

MasculineSingularDualPlural
Nominativekāsamardanaḥ kāsamardanau kāsamardanāḥ
Vocativekāsamardana kāsamardanau kāsamardanāḥ
Accusativekāsamardanam kāsamardanau kāsamardanān
Instrumentalkāsamardanena kāsamardanābhyām kāsamardanaiḥ kāsamardanebhiḥ
Dativekāsamardanāya kāsamardanābhyām kāsamardanebhyaḥ
Ablativekāsamardanāt kāsamardanābhyām kāsamardanebhyaḥ
Genitivekāsamardanasya kāsamardanayoḥ kāsamardanānām
Locativekāsamardane kāsamardanayoḥ kāsamardaneṣu

Compound kāsamardana -

Adverb -kāsamardanam -kāsamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria