Declension table of ?kāsakuṇṭhā

Deva

FeminineSingularDualPlural
Nominativekāsakuṇṭhā kāsakuṇṭhe kāsakuṇṭhāḥ
Vocativekāsakuṇṭhe kāsakuṇṭhe kāsakuṇṭhāḥ
Accusativekāsakuṇṭhām kāsakuṇṭhe kāsakuṇṭhāḥ
Instrumentalkāsakuṇṭhayā kāsakuṇṭhābhyām kāsakuṇṭhābhiḥ
Dativekāsakuṇṭhāyai kāsakuṇṭhābhyām kāsakuṇṭhābhyaḥ
Ablativekāsakuṇṭhāyāḥ kāsakuṇṭhābhyām kāsakuṇṭhābhyaḥ
Genitivekāsakuṇṭhāyāḥ kāsakuṇṭhayoḥ kāsakuṇṭhānām
Locativekāsakuṇṭhāyām kāsakuṇṭhayoḥ kāsakuṇṭhāsu

Adverb -kāsakuṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria