Declension table of kāsa

Deva

NeuterSingularDualPlural
Nominativekāsam kāse kāsāni
Vocativekāsa kāse kāsāni
Accusativekāsam kāse kāsāni
Instrumentalkāsena kāsābhyām kāsaiḥ
Dativekāsāya kāsābhyām kāsebhyaḥ
Ablativekāsāt kāsābhyām kāsebhyaḥ
Genitivekāsasya kāsayoḥ kāsānām
Locativekāse kāsayoḥ kāseṣu

Compound kāsa -

Adverb -kāsam -kāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria