Declension table of ?kāsṛti

Deva

FeminineSingularDualPlural
Nominativekāsṛtiḥ kāsṛtī kāsṛtayaḥ
Vocativekāsṛte kāsṛtī kāsṛtayaḥ
Accusativekāsṛtim kāsṛtī kāsṛtīḥ
Instrumentalkāsṛtyā kāsṛtibhyām kāsṛtibhiḥ
Dativekāsṛtyai kāsṛtaye kāsṛtibhyām kāsṛtibhyaḥ
Ablativekāsṛtyāḥ kāsṛteḥ kāsṛtibhyām kāsṛtibhyaḥ
Genitivekāsṛtyāḥ kāsṛteḥ kāsṛtyoḥ kāsṛtīnām
Locativekāsṛtyām kāsṛtau kāsṛtyoḥ kāsṛtiṣu

Compound kāsṛti -

Adverb -kāsṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria