Declension table of ?kārśana

Deva

NeuterSingularDualPlural
Nominativekārśanam kārśane kārśanāni
Vocativekārśana kārśane kārśanāni
Accusativekārśanam kārśane kārśanāni
Instrumentalkārśanena kārśanābhyām kārśanaiḥ
Dativekārśanāya kārśanābhyām kārśanebhyaḥ
Ablativekārśanāt kārśanābhyām kārśanebhyaḥ
Genitivekārśanasya kārśanayoḥ kārśanānām
Locativekārśane kārśanayoḥ kārśaneṣu

Compound kārśana -

Adverb -kārśanam -kārśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria