Declension table of ?kārśakeyīputra

Deva

MasculineSingularDualPlural
Nominativekārśakeyīputraḥ kārśakeyīputrau kārśakeyīputrāḥ
Vocativekārśakeyīputra kārśakeyīputrau kārśakeyīputrāḥ
Accusativekārśakeyīputram kārśakeyīputrau kārśakeyīputrān
Instrumentalkārśakeyīputreṇa kārśakeyīputrābhyām kārśakeyīputraiḥ kārśakeyīputrebhiḥ
Dativekārśakeyīputrāya kārśakeyīputrābhyām kārśakeyīputrebhyaḥ
Ablativekārśakeyīputrāt kārśakeyīputrābhyām kārśakeyīputrebhyaḥ
Genitivekārśakeyīputrasya kārśakeyīputrayoḥ kārśakeyīputrāṇām
Locativekārśakeyīputre kārśakeyīputrayoḥ kārśakeyīputreṣu

Compound kārśakeyīputra -

Adverb -kārśakeyīputram -kārśakeyīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria