Declension table of ?kāryopekṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāryopekṣā | kāryopekṣe | kāryopekṣāḥ |
Vocative | kāryopekṣe | kāryopekṣe | kāryopekṣāḥ |
Accusative | kāryopekṣām | kāryopekṣe | kāryopekṣāḥ |
Instrumental | kāryopekṣayā | kāryopekṣābhyām | kāryopekṣābhiḥ |
Dative | kāryopekṣāyai | kāryopekṣābhyām | kāryopekṣābhyaḥ |
Ablative | kāryopekṣāyāḥ | kāryopekṣābhyām | kāryopekṣābhyaḥ |
Genitive | kāryopekṣāyāḥ | kāryopekṣayoḥ | kāryopekṣāṇām |
Locative | kāryopekṣāyām | kāryopekṣayoḥ | kāryopekṣāsu |