Declension table of ?kāryodyuktā

Deva

FeminineSingularDualPlural
Nominativekāryodyuktā kāryodyukte kāryodyuktāḥ
Vocativekāryodyukte kāryodyukte kāryodyuktāḥ
Accusativekāryodyuktām kāryodyukte kāryodyuktāḥ
Instrumentalkāryodyuktayā kāryodyuktābhyām kāryodyuktābhiḥ
Dativekāryodyuktāyai kāryodyuktābhyām kāryodyuktābhyaḥ
Ablativekāryodyuktāyāḥ kāryodyuktābhyām kāryodyuktābhyaḥ
Genitivekāryodyuktāyāḥ kāryodyuktayoḥ kāryodyuktānām
Locativekāryodyuktāyām kāryodyuktayoḥ kāryodyuktāsu

Adverb -kāryodyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria