Declension table of ?kāryeśvara

Deva

MasculineSingularDualPlural
Nominativekāryeśvaraḥ kāryeśvarau kāryeśvarāḥ
Vocativekāryeśvara kāryeśvarau kāryeśvarāḥ
Accusativekāryeśvaram kāryeśvarau kāryeśvarān
Instrumentalkāryeśvareṇa kāryeśvarābhyām kāryeśvaraiḥ kāryeśvarebhiḥ
Dativekāryeśvarāya kāryeśvarābhyām kāryeśvarebhyaḥ
Ablativekāryeśvarāt kāryeśvarābhyām kāryeśvarebhyaḥ
Genitivekāryeśvarasya kāryeśvarayoḥ kāryeśvarāṇām
Locativekāryeśvare kāryeśvarayoḥ kāryeśvareṣu

Compound kāryeśvara -

Adverb -kāryeśvaram -kāryeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria