Declension table of ?kāryeśa

Deva

MasculineSingularDualPlural
Nominativekāryeśaḥ kāryeśau kāryeśāḥ
Vocativekāryeśa kāryeśau kāryeśāḥ
Accusativekāryeśam kāryeśau kāryeśān
Instrumentalkāryeśena kāryeśābhyām kāryeśaiḥ kāryeśebhiḥ
Dativekāryeśāya kāryeśābhyām kāryeśebhyaḥ
Ablativekāryeśāt kāryeśābhyām kāryeśebhyaḥ
Genitivekāryeśasya kāryeśayoḥ kāryeśānām
Locativekāryeśe kāryeśayoḥ kāryeśeṣu

Compound kāryeśa -

Adverb -kāryeśam -kāryeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria