Declension table of ?kāryekṣaṇa

Deva

NeuterSingularDualPlural
Nominativekāryekṣaṇam kāryekṣaṇe kāryekṣaṇāni
Vocativekāryekṣaṇa kāryekṣaṇe kāryekṣaṇāni
Accusativekāryekṣaṇam kāryekṣaṇe kāryekṣaṇāni
Instrumentalkāryekṣaṇena kāryekṣaṇābhyām kāryekṣaṇaiḥ
Dativekāryekṣaṇāya kāryekṣaṇābhyām kāryekṣaṇebhyaḥ
Ablativekāryekṣaṇāt kāryekṣaṇābhyām kāryekṣaṇebhyaḥ
Genitivekāryekṣaṇasya kāryekṣaṇayoḥ kāryekṣaṇānām
Locativekāryekṣaṇe kāryekṣaṇayoḥ kāryekṣaṇeṣu

Compound kāryekṣaṇa -

Adverb -kāryekṣaṇam -kāryekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria