Declension table of ?kāryavyasana

Deva

NeuterSingularDualPlural
Nominativekāryavyasanam kāryavyasane kāryavyasanāni
Vocativekāryavyasana kāryavyasane kāryavyasanāni
Accusativekāryavyasanam kāryavyasane kāryavyasanāni
Instrumentalkāryavyasanena kāryavyasanābhyām kāryavyasanaiḥ
Dativekāryavyasanāya kāryavyasanābhyām kāryavyasanebhyaḥ
Ablativekāryavyasanāt kāryavyasanābhyām kāryavyasanebhyaḥ
Genitivekāryavyasanasya kāryavyasanayoḥ kāryavyasanānām
Locativekāryavyasane kāryavyasanayoḥ kāryavyasaneṣu

Compound kāryavyasana -

Adverb -kāryavyasanam -kāryavyasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria