Declension table of ?kāryavaśa

Deva

MasculineSingularDualPlural
Nominativekāryavaśaḥ kāryavaśau kāryavaśāḥ
Vocativekāryavaśa kāryavaśau kāryavaśāḥ
Accusativekāryavaśam kāryavaśau kāryavaśān
Instrumentalkāryavaśena kāryavaśābhyām kāryavaśaiḥ kāryavaśebhiḥ
Dativekāryavaśāya kāryavaśābhyām kāryavaśebhyaḥ
Ablativekāryavaśāt kāryavaśābhyām kāryavaśebhyaḥ
Genitivekāryavaśasya kāryavaśayoḥ kāryavaśānām
Locativekāryavaśe kāryavaśayoḥ kāryavaśeṣu

Compound kāryavaśa -

Adverb -kāryavaśam -kāryavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria