Declension table of ?kāryavattva

Deva

NeuterSingularDualPlural
Nominativekāryavattvam kāryavattve kāryavattvāni
Vocativekāryavattva kāryavattve kāryavattvāni
Accusativekāryavattvam kāryavattve kāryavattvāni
Instrumentalkāryavattvena kāryavattvābhyām kāryavattvaiḥ
Dativekāryavattvāya kāryavattvābhyām kāryavattvebhyaḥ
Ablativekāryavattvāt kāryavattvābhyām kāryavattvebhyaḥ
Genitivekāryavattvasya kāryavattvayoḥ kāryavattvānām
Locativekāryavattve kāryavattvayoḥ kāryavattveṣu

Compound kāryavattva -

Adverb -kāryavattvam -kāryavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria