Declension table of ?kāryavattvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāryavattvam | kāryavattve | kāryavattvāni |
Vocative | kāryavattva | kāryavattve | kāryavattvāni |
Accusative | kāryavattvam | kāryavattve | kāryavattvāni |
Instrumental | kāryavattvena | kāryavattvābhyām | kāryavattvaiḥ |
Dative | kāryavattvāya | kāryavattvābhyām | kāryavattvebhyaḥ |
Ablative | kāryavattvāt | kāryavattvābhyām | kāryavattvebhyaḥ |
Genitive | kāryavattvasya | kāryavattvayoḥ | kāryavattvānām |
Locative | kāryavattve | kāryavattvayoḥ | kāryavattveṣu |