Declension table of ?kāryavattā

Deva

FeminineSingularDualPlural
Nominativekāryavattā kāryavatte kāryavattāḥ
Vocativekāryavatte kāryavatte kāryavattāḥ
Accusativekāryavattām kāryavatte kāryavattāḥ
Instrumentalkāryavattayā kāryavattābhyām kāryavattābhiḥ
Dativekāryavattāyai kāryavattābhyām kāryavattābhyaḥ
Ablativekāryavattāyāḥ kāryavattābhyām kāryavattābhyaḥ
Genitivekāryavattāyāḥ kāryavattayoḥ kāryavattānām
Locativekāryavattāyām kāryavattayoḥ kāryavattāsu

Adverb -kāryavattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria