Declension table of ?kāryavat

Deva

NeuterSingularDualPlural
Nominativekāryavat kāryavantī kāryavatī kāryavanti
Vocativekāryavat kāryavantī kāryavatī kāryavanti
Accusativekāryavat kāryavantī kāryavatī kāryavanti
Instrumentalkāryavatā kāryavadbhyām kāryavadbhiḥ
Dativekāryavate kāryavadbhyām kāryavadbhyaḥ
Ablativekāryavataḥ kāryavadbhyām kāryavadbhyaḥ
Genitivekāryavataḥ kāryavatoḥ kāryavatām
Locativekāryavati kāryavatoḥ kāryavatsu

Adverb -kāryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria