Declension table of ?kāryavat

Deva

MasculineSingularDualPlural
Nominativekāryavān kāryavantau kāryavantaḥ
Vocativekāryavan kāryavantau kāryavantaḥ
Accusativekāryavantam kāryavantau kāryavataḥ
Instrumentalkāryavatā kāryavadbhyām kāryavadbhiḥ
Dativekāryavate kāryavadbhyām kāryavadbhyaḥ
Ablativekāryavataḥ kāryavadbhyām kāryavadbhyaḥ
Genitivekāryavataḥ kāryavatoḥ kāryavatām
Locativekāryavati kāryavatoḥ kāryavatsu

Compound kāryavat -

Adverb -kāryavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria