Declension table of ?kāryatama

Deva

MasculineSingularDualPlural
Nominativekāryatamaḥ kāryatamau kāryatamāḥ
Vocativekāryatama kāryatamau kāryatamāḥ
Accusativekāryatamam kāryatamau kāryatamān
Instrumentalkāryatamena kāryatamābhyām kāryatamaiḥ kāryatamebhiḥ
Dativekāryatamāya kāryatamābhyām kāryatamebhyaḥ
Ablativekāryatamāt kāryatamābhyām kāryatamebhyaḥ
Genitivekāryatamasya kāryatamayoḥ kāryatamānām
Locativekāryatame kāryatamayoḥ kāryatameṣu

Compound kāryatama -

Adverb -kāryatamam -kāryatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria