Declension table of ?kāryasthāna

Deva

NeuterSingularDualPlural
Nominativekāryasthānam kāryasthāne kāryasthānāni
Vocativekāryasthāna kāryasthāne kāryasthānāni
Accusativekāryasthānam kāryasthāne kāryasthānāni
Instrumentalkāryasthānena kāryasthānābhyām kāryasthānaiḥ
Dativekāryasthānāya kāryasthānābhyām kāryasthānebhyaḥ
Ablativekāryasthānāt kāryasthānābhyām kāryasthānebhyaḥ
Genitivekāryasthānasya kāryasthānayoḥ kāryasthānānām
Locativekāryasthāne kāryasthānayoḥ kāryasthāneṣu

Compound kāryasthāna -

Adverb -kāryasthānam -kāryasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria