Declension table of ?kāryasthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāryasthānam | kāryasthāne | kāryasthānāni |
Vocative | kāryasthāna | kāryasthāne | kāryasthānāni |
Accusative | kāryasthānam | kāryasthāne | kāryasthānāni |
Instrumental | kāryasthānena | kāryasthānābhyām | kāryasthānaiḥ |
Dative | kāryasthānāya | kāryasthānābhyām | kāryasthānebhyaḥ |
Ablative | kāryasthānāt | kāryasthānābhyām | kāryasthānebhyaḥ |
Genitive | kāryasthānasya | kāryasthānayoḥ | kāryasthānānām |
Locative | kāryasthāne | kāryasthānayoḥ | kāryasthāneṣu |