Declension table of ?kāryasāgara

Deva

MasculineSingularDualPlural
Nominativekāryasāgaraḥ kāryasāgarau kāryasāgarāḥ
Vocativekāryasāgara kāryasāgarau kāryasāgarāḥ
Accusativekāryasāgaram kāryasāgarau kāryasāgarān
Instrumentalkāryasāgareṇa kāryasāgarābhyām kāryasāgaraiḥ kāryasāgarebhiḥ
Dativekāryasāgarāya kāryasāgarābhyām kāryasāgarebhyaḥ
Ablativekāryasāgarāt kāryasāgarābhyām kāryasāgarebhyaḥ
Genitivekāryasāgarasya kāryasāgarayoḥ kāryasāgarāṇām
Locativekāryasāgare kāryasāgarayoḥ kāryasāgareṣu

Compound kāryasāgara -

Adverb -kāryasāgaram -kāryasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria