Declension table of ?kāryasādhakā

Deva

FeminineSingularDualPlural
Nominativekāryasādhakā kāryasādhake kāryasādhakāḥ
Vocativekāryasādhake kāryasādhake kāryasādhakāḥ
Accusativekāryasādhakām kāryasādhake kāryasādhakāḥ
Instrumentalkāryasādhakayā kāryasādhakābhyām kāryasādhakābhiḥ
Dativekāryasādhakāyai kāryasādhakābhyām kāryasādhakābhyaḥ
Ablativekāryasādhakāyāḥ kāryasādhakābhyām kāryasādhakābhyaḥ
Genitivekāryasādhakāyāḥ kāryasādhakayoḥ kāryasādhakānām
Locativekāryasādhakāyām kāryasādhakayoḥ kāryasādhakāsu

Adverb -kāryasādhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria