Declension table of ?kāryasādhaka

Deva

NeuterSingularDualPlural
Nominativekāryasādhakam kāryasādhake kāryasādhakāni
Vocativekāryasādhaka kāryasādhake kāryasādhakāni
Accusativekāryasādhakam kāryasādhake kāryasādhakāni
Instrumentalkāryasādhakena kāryasādhakābhyām kāryasādhakaiḥ
Dativekāryasādhakāya kāryasādhakābhyām kāryasādhakebhyaḥ
Ablativekāryasādhakāt kāryasādhakābhyām kāryasādhakebhyaḥ
Genitivekāryasādhakasya kāryasādhakayoḥ kāryasādhakānām
Locativekāryasādhake kāryasādhakayoḥ kāryasādhakeṣu

Compound kāryasādhaka -

Adverb -kāryasādhakam -kāryasādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria