Declension table of ?kāryapariccheda

Deva

MasculineSingularDualPlural
Nominativekāryaparicchedaḥ kāryaparicchedau kāryaparicchedāḥ
Vocativekāryapariccheda kāryaparicchedau kāryaparicchedāḥ
Accusativekāryaparicchedam kāryaparicchedau kāryaparicchedān
Instrumentalkāryaparicchedena kāryaparicchedābhyām kāryaparicchedaiḥ kāryaparicchedebhiḥ
Dativekāryaparicchedāya kāryaparicchedābhyām kāryaparicchedebhyaḥ
Ablativekāryaparicchedāt kāryaparicchedābhyām kāryaparicchedebhyaḥ
Genitivekāryaparicchedasya kāryaparicchedayoḥ kāryaparicchedānām
Locativekāryaparicchede kāryaparicchedayoḥ kāryaparicchedeṣu

Compound kāryapariccheda -

Adverb -kāryaparicchedam -kāryaparicchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria