Declension table of ?kāryanirvṛtti

Deva

FeminineSingularDualPlural
Nominativekāryanirvṛttiḥ kāryanirvṛttī kāryanirvṛttayaḥ
Vocativekāryanirvṛtte kāryanirvṛttī kāryanirvṛttayaḥ
Accusativekāryanirvṛttim kāryanirvṛttī kāryanirvṛttīḥ
Instrumentalkāryanirvṛttyā kāryanirvṛttibhyām kāryanirvṛttibhiḥ
Dativekāryanirvṛttyai kāryanirvṛttaye kāryanirvṛttibhyām kāryanirvṛttibhyaḥ
Ablativekāryanirvṛttyāḥ kāryanirvṛtteḥ kāryanirvṛttibhyām kāryanirvṛttibhyaḥ
Genitivekāryanirvṛttyāḥ kāryanirvṛtteḥ kāryanirvṛttyoḥ kāryanirvṛttīnām
Locativekāryanirvṛttyām kāryanirvṛttau kāryanirvṛttyoḥ kāryanirvṛttiṣu

Compound kāryanirvṛtti -

Adverb -kāryanirvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria