Declension table of ?kāryanirṇaya

Deva

MasculineSingularDualPlural
Nominativekāryanirṇayaḥ kāryanirṇayau kāryanirṇayāḥ
Vocativekāryanirṇaya kāryanirṇayau kāryanirṇayāḥ
Accusativekāryanirṇayam kāryanirṇayau kāryanirṇayān
Instrumentalkāryanirṇayena kāryanirṇayābhyām kāryanirṇayaiḥ kāryanirṇayebhiḥ
Dativekāryanirṇayāya kāryanirṇayābhyām kāryanirṇayebhyaḥ
Ablativekāryanirṇayāt kāryanirṇayābhyām kāryanirṇayebhyaḥ
Genitivekāryanirṇayasya kāryanirṇayayoḥ kāryanirṇayānām
Locativekāryanirṇaye kāryanirṇayayoḥ kāryanirṇayeṣu

Compound kāryanirṇaya -

Adverb -kāryanirṇayam -kāryanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria