Declension table of ?kāryakuśalā

Deva

FeminineSingularDualPlural
Nominativekāryakuśalā kāryakuśale kāryakuśalāḥ
Vocativekāryakuśale kāryakuśale kāryakuśalāḥ
Accusativekāryakuśalām kāryakuśale kāryakuśalāḥ
Instrumentalkāryakuśalayā kāryakuśalābhyām kāryakuśalābhiḥ
Dativekāryakuśalāyai kāryakuśalābhyām kāryakuśalābhyaḥ
Ablativekāryakuśalāyāḥ kāryakuśalābhyām kāryakuśalābhyaḥ
Genitivekāryakuśalāyāḥ kāryakuśalayoḥ kāryakuśalānām
Locativekāryakuśalāyām kāryakuśalayoḥ kāryakuśalāsu

Adverb -kāryakuśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria