Declension table of ?kāryakuśala

Deva

MasculineSingularDualPlural
Nominativekāryakuśalaḥ kāryakuśalau kāryakuśalāḥ
Vocativekāryakuśala kāryakuśalau kāryakuśalāḥ
Accusativekāryakuśalam kāryakuśalau kāryakuśalān
Instrumentalkāryakuśalena kāryakuśalābhyām kāryakuśalaiḥ kāryakuśalebhiḥ
Dativekāryakuśalāya kāryakuśalābhyām kāryakuśalebhyaḥ
Ablativekāryakuśalāt kāryakuśalābhyām kāryakuśalebhyaḥ
Genitivekāryakuśalasya kāryakuśalayoḥ kāryakuśalānām
Locativekāryakuśale kāryakuśalayoḥ kāryakuśaleṣu

Compound kāryakuśala -

Adverb -kāryakuśalam -kāryakuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria