Declension table of ?kāryakāraṇa

Deva

NeuterSingularDualPlural
Nominativekāryakāraṇam kāryakāraṇe kāryakāraṇāni
Vocativekāryakāraṇa kāryakāraṇe kāryakāraṇāni
Accusativekāryakāraṇam kāryakāraṇe kāryakāraṇāni
Instrumentalkāryakāraṇena kāryakāraṇābhyām kāryakāraṇaiḥ
Dativekāryakāraṇāya kāryakāraṇābhyām kāryakāraṇebhyaḥ
Ablativekāryakāraṇāt kāryakāraṇābhyām kāryakāraṇebhyaḥ
Genitivekāryakāraṇasya kāryakāraṇayoḥ kāryakāraṇānām
Locativekāryakāraṇe kāryakāraṇayoḥ kāryakāraṇeṣu

Compound kāryakāraṇa -

Adverb -kāryakāraṇam -kāryakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria