Declension table of ?kāryakṣama

Deva

NeuterSingularDualPlural
Nominativekāryakṣamam kāryakṣame kāryakṣamāṇi
Vocativekāryakṣama kāryakṣame kāryakṣamāṇi
Accusativekāryakṣamam kāryakṣame kāryakṣamāṇi
Instrumentalkāryakṣameṇa kāryakṣamābhyām kāryakṣamaiḥ
Dativekāryakṣamāya kāryakṣamābhyām kāryakṣamebhyaḥ
Ablativekāryakṣamāt kāryakṣamābhyām kāryakṣamebhyaḥ
Genitivekāryakṣamasya kāryakṣamayoḥ kāryakṣamāṇām
Locativekāryakṣame kāryakṣamayoḥ kāryakṣameṣu

Compound kāryakṣama -

Adverb -kāryakṣamam -kāryakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria