Declension table of ?kāryakṣama

Deva

MasculineSingularDualPlural
Nominativekāryakṣamaḥ kāryakṣamau kāryakṣamāḥ
Vocativekāryakṣama kāryakṣamau kāryakṣamāḥ
Accusativekāryakṣamam kāryakṣamau kāryakṣamān
Instrumentalkāryakṣameṇa kāryakṣamābhyām kāryakṣamaiḥ kāryakṣamebhiḥ
Dativekāryakṣamāya kāryakṣamābhyām kāryakṣamebhyaḥ
Ablativekāryakṣamāt kāryakṣamābhyām kāryakṣamebhyaḥ
Genitivekāryakṣamasya kāryakṣamayoḥ kāryakṣamāṇām
Locativekāryakṣame kāryakṣamayoḥ kāryakṣameṣu

Compound kāryakṣama -

Adverb -kāryakṣamam -kāryakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria