Declension table of ?kāryagurutva

Deva

NeuterSingularDualPlural
Nominativekāryagurutvam kāryagurutve kāryagurutvāni
Vocativekāryagurutva kāryagurutve kāryagurutvāni
Accusativekāryagurutvam kāryagurutve kāryagurutvāni
Instrumentalkāryagurutvena kāryagurutvābhyām kāryagurutvaiḥ
Dativekāryagurutvāya kāryagurutvābhyām kāryagurutvebhyaḥ
Ablativekāryagurutvāt kāryagurutvābhyām kāryagurutvebhyaḥ
Genitivekāryagurutvasya kāryagurutvayoḥ kāryagurutvānām
Locativekāryagurutve kāryagurutvayoḥ kāryagurutveṣu

Compound kāryagurutva -

Adverb -kāryagurutvam -kāryagurutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria