Declension table of ?kāryadarśin

Deva

MasculineSingularDualPlural
Nominativekāryadarśī kāryadarśinau kāryadarśinaḥ
Vocativekāryadarśin kāryadarśinau kāryadarśinaḥ
Accusativekāryadarśinam kāryadarśinau kāryadarśinaḥ
Instrumentalkāryadarśinā kāryadarśibhyām kāryadarśibhiḥ
Dativekāryadarśine kāryadarśibhyām kāryadarśibhyaḥ
Ablativekāryadarśinaḥ kāryadarśibhyām kāryadarśibhyaḥ
Genitivekāryadarśinaḥ kāryadarśinoḥ kāryadarśinām
Locativekāryadarśini kāryadarśinoḥ kāryadarśiṣu

Compound kāryadarśi -

Adverb -kāryadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria