Declension table of ?kāryadarśana

Deva

NeuterSingularDualPlural
Nominativekāryadarśanam kāryadarśane kāryadarśanāni
Vocativekāryadarśana kāryadarśane kāryadarśanāni
Accusativekāryadarśanam kāryadarśane kāryadarśanāni
Instrumentalkāryadarśanena kāryadarśanābhyām kāryadarśanaiḥ
Dativekāryadarśanāya kāryadarśanābhyām kāryadarśanebhyaḥ
Ablativekāryadarśanāt kāryadarśanābhyām kāryadarśanebhyaḥ
Genitivekāryadarśanasya kāryadarśanayoḥ kāryadarśanānām
Locativekāryadarśane kāryadarśanayoḥ kāryadarśaneṣu

Compound kāryadarśana -

Adverb -kāryadarśanam -kāryadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria