Declension table of ?kāryacyutā

Deva

FeminineSingularDualPlural
Nominativekāryacyutā kāryacyute kāryacyutāḥ
Vocativekāryacyute kāryacyute kāryacyutāḥ
Accusativekāryacyutām kāryacyute kāryacyutāḥ
Instrumentalkāryacyutayā kāryacyutābhyām kāryacyutābhiḥ
Dativekāryacyutāyai kāryacyutābhyām kāryacyutābhyaḥ
Ablativekāryacyutāyāḥ kāryacyutābhyām kāryacyutābhyaḥ
Genitivekāryacyutāyāḥ kāryacyutayoḥ kāryacyutānām
Locativekāryacyutāyām kāryacyutayoḥ kāryacyutāsu

Adverb -kāryacyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria