Declension table of ?kāryacyuta

Deva

MasculineSingularDualPlural
Nominativekāryacyutaḥ kāryacyutau kāryacyutāḥ
Vocativekāryacyuta kāryacyutau kāryacyutāḥ
Accusativekāryacyutam kāryacyutau kāryacyutān
Instrumentalkāryacyutena kāryacyutābhyām kāryacyutaiḥ kāryacyutebhiḥ
Dativekāryacyutāya kāryacyutābhyām kāryacyutebhyaḥ
Ablativekāryacyutāt kāryacyutābhyām kāryacyutebhyaḥ
Genitivekāryacyutasya kāryacyutayoḥ kāryacyutānām
Locativekāryacyute kāryacyutayoḥ kāryacyuteṣu

Compound kāryacyuta -

Adverb -kāryacyutam -kāryacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria