Declension table of ?kāryacintaka

Deva

MasculineSingularDualPlural
Nominativekāryacintakaḥ kāryacintakau kāryacintakāḥ
Vocativekāryacintaka kāryacintakau kāryacintakāḥ
Accusativekāryacintakam kāryacintakau kāryacintakān
Instrumentalkāryacintakena kāryacintakābhyām kāryacintakaiḥ kāryacintakebhiḥ
Dativekāryacintakāya kāryacintakābhyām kāryacintakebhyaḥ
Ablativekāryacintakāt kāryacintakābhyām kāryacintakebhyaḥ
Genitivekāryacintakasya kāryacintakayoḥ kāryacintakānām
Locativekāryacintake kāryacintakayoḥ kāryacintakeṣu

Compound kāryacintaka -

Adverb -kāryacintakam -kāryacintakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria