Declension table of ?kāryabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativekāryabhraṣṭam kāryabhraṣṭe kāryabhraṣṭāni
Vocativekāryabhraṣṭa kāryabhraṣṭe kāryabhraṣṭāni
Accusativekāryabhraṣṭam kāryabhraṣṭe kāryabhraṣṭāni
Instrumentalkāryabhraṣṭena kāryabhraṣṭābhyām kāryabhraṣṭaiḥ
Dativekāryabhraṣṭāya kāryabhraṣṭābhyām kāryabhraṣṭebhyaḥ
Ablativekāryabhraṣṭāt kāryabhraṣṭābhyām kāryabhraṣṭebhyaḥ
Genitivekāryabhraṣṭasya kāryabhraṣṭayoḥ kāryabhraṣṭānām
Locativekāryabhraṣṭe kāryabhraṣṭayoḥ kāryabhraṣṭeṣu

Compound kāryabhraṣṭa -

Adverb -kāryabhraṣṭam -kāryabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria