Declension table of ?kāryabhraṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāryabhraṣṭam | kāryabhraṣṭe | kāryabhraṣṭāni |
Vocative | kāryabhraṣṭa | kāryabhraṣṭe | kāryabhraṣṭāni |
Accusative | kāryabhraṣṭam | kāryabhraṣṭe | kāryabhraṣṭāni |
Instrumental | kāryabhraṣṭena | kāryabhraṣṭābhyām | kāryabhraṣṭaiḥ |
Dative | kāryabhraṣṭāya | kāryabhraṣṭābhyām | kāryabhraṣṭebhyaḥ |
Ablative | kāryabhraṣṭāt | kāryabhraṣṭābhyām | kāryabhraṣṭebhyaḥ |
Genitive | kāryabhraṣṭasya | kāryabhraṣṭayoḥ | kāryabhraṣṭānām |
Locative | kāryabhraṣṭe | kāryabhraṣṭayoḥ | kāryabhraṣṭeṣu |