Declension table of ?kāryabhraṣṭa

Deva

MasculineSingularDualPlural
Nominativekāryabhraṣṭaḥ kāryabhraṣṭau kāryabhraṣṭāḥ
Vocativekāryabhraṣṭa kāryabhraṣṭau kāryabhraṣṭāḥ
Accusativekāryabhraṣṭam kāryabhraṣṭau kāryabhraṣṭān
Instrumentalkāryabhraṣṭena kāryabhraṣṭābhyām kāryabhraṣṭaiḥ kāryabhraṣṭebhiḥ
Dativekāryabhraṣṭāya kāryabhraṣṭābhyām kāryabhraṣṭebhyaḥ
Ablativekāryabhraṣṭāt kāryabhraṣṭābhyām kāryabhraṣṭebhyaḥ
Genitivekāryabhraṣṭasya kāryabhraṣṭayoḥ kāryabhraṣṭānām
Locativekāryabhraṣṭe kāryabhraṣṭayoḥ kāryabhraṣṭeṣu

Compound kāryabhraṣṭa -

Adverb -kāryabhraṣṭam -kāryabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria