Declension table of ?kāryabhāktva

Deva

NeuterSingularDualPlural
Nominativekāryabhāktvam kāryabhāktve kāryabhāktvāni
Vocativekāryabhāktva kāryabhāktve kāryabhāktvāni
Accusativekāryabhāktvam kāryabhāktve kāryabhāktvāni
Instrumentalkāryabhāktvena kāryabhāktvābhyām kāryabhāktvaiḥ
Dativekāryabhāktvāya kāryabhāktvābhyām kāryabhāktvebhyaḥ
Ablativekāryabhāktvāt kāryabhāktvābhyām kāryabhāktvebhyaḥ
Genitivekāryabhāktvasya kāryabhāktvayoḥ kāryabhāktvānām
Locativekāryabhāktve kāryabhāktvayoḥ kāryabhāktveṣu

Compound kāryabhāktva -

Adverb -kāryabhāktvam -kāryabhāktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria